Declension table of ?aśvarodhaka

Deva

MasculineSingularDualPlural
Nominativeaśvarodhakaḥ aśvarodhakau aśvarodhakāḥ
Vocativeaśvarodhaka aśvarodhakau aśvarodhakāḥ
Accusativeaśvarodhakam aśvarodhakau aśvarodhakān
Instrumentalaśvarodhakena aśvarodhakābhyām aśvarodhakaiḥ aśvarodhakebhiḥ
Dativeaśvarodhakāya aśvarodhakābhyām aśvarodhakebhyaḥ
Ablativeaśvarodhakāt aśvarodhakābhyām aśvarodhakebhyaḥ
Genitiveaśvarodhakasya aśvarodhakayoḥ aśvarodhakānām
Locativeaśvarodhake aśvarodhakayoḥ aśvarodhakeṣu

Compound aśvarodhaka -

Adverb -aśvarodhakam -aśvarodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria