Declension table of ?aśvaratna

Deva

NeuterSingularDualPlural
Nominativeaśvaratnam aśvaratne aśvaratnāni
Vocativeaśvaratna aśvaratne aśvaratnāni
Accusativeaśvaratnam aśvaratne aśvaratnāni
Instrumentalaśvaratnena aśvaratnābhyām aśvaratnaiḥ
Dativeaśvaratnāya aśvaratnābhyām aśvaratnebhyaḥ
Ablativeaśvaratnāt aśvaratnābhyām aśvaratnebhyaḥ
Genitiveaśvaratnasya aśvaratnayoḥ aśvaratnānām
Locativeaśvaratne aśvaratnayoḥ aśvaratneṣu

Compound aśvaratna -

Adverb -aśvaratnam -aśvaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria