Declension table of ?aśvarathadāna

Deva

NeuterSingularDualPlural
Nominativeaśvarathadānam aśvarathadāne aśvarathadānāni
Vocativeaśvarathadāna aśvarathadāne aśvarathadānāni
Accusativeaśvarathadānam aśvarathadāne aśvarathadānāni
Instrumentalaśvarathadānena aśvarathadānābhyām aśvarathadānaiḥ
Dativeaśvarathadānāya aśvarathadānābhyām aśvarathadānebhyaḥ
Ablativeaśvarathadānāt aśvarathadānābhyām aśvarathadānebhyaḥ
Genitiveaśvarathadānasya aśvarathadānayoḥ aśvarathadānānām
Locativeaśvarathadāne aśvarathadānayoḥ aśvarathadāneṣu

Compound aśvarathadāna -

Adverb -aśvarathadānam -aśvarathadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria