Declension table of ?aśvaratha

Deva

MasculineSingularDualPlural
Nominativeaśvarathaḥ aśvarathau aśvarathāḥ
Vocativeaśvaratha aśvarathau aśvarathāḥ
Accusativeaśvaratham aśvarathau aśvarathān
Instrumentalaśvarathena aśvarathābhyām aśvarathaiḥ aśvarathebhiḥ
Dativeaśvarathāya aśvarathābhyām aśvarathebhyaḥ
Ablativeaśvarathāt aśvarathābhyām aśvarathebhyaḥ
Genitiveaśvarathasya aśvarathayoḥ aśvarathānām
Locativeaśvarathe aśvarathayoḥ aśvaratheṣu

Compound aśvaratha -

Adverb -aśvaratham -aśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria