Declension table of ?aśvarādhasā

Deva

FeminineSingularDualPlural
Nominativeaśvarādhasā aśvarādhase aśvarādhasāḥ
Vocativeaśvarādhase aśvarādhase aśvarādhasāḥ
Accusativeaśvarādhasām aśvarādhase aśvarādhasāḥ
Instrumentalaśvarādhasayā aśvarādhasābhyām aśvarādhasābhiḥ
Dativeaśvarādhasāyai aśvarādhasābhyām aśvarādhasābhyaḥ
Ablativeaśvarādhasāyāḥ aśvarādhasābhyām aśvarādhasābhyaḥ
Genitiveaśvarādhasāyāḥ aśvarādhasayoḥ aśvarādhasānām
Locativeaśvarādhasāyām aśvarādhasayoḥ aśvarādhasāsu

Adverb -aśvarādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria