Declension table of ?aśvarādhas

Deva

NeuterSingularDualPlural
Nominativeaśvarādhaḥ aśvarādhasī aśvarādhāṃsi
Vocativeaśvarādhaḥ aśvarādhasī aśvarādhāṃsi
Accusativeaśvarādhaḥ aśvarādhasī aśvarādhāṃsi
Instrumentalaśvarādhasā aśvarādhobhyām aśvarādhobhiḥ
Dativeaśvarādhase aśvarādhobhyām aśvarādhobhyaḥ
Ablativeaśvarādhasaḥ aśvarādhobhyām aśvarādhobhyaḥ
Genitiveaśvarādhasaḥ aśvarādhasoḥ aśvarādhasām
Locativeaśvarādhasi aśvarādhasoḥ aśvarādhaḥsu

Compound aśvarādhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria