Declension table of ?aśvarādhas

Deva

MasculineSingularDualPlural
Nominativeaśvarādhāḥ aśvarādhasau aśvarādhasaḥ
Vocativeaśvarādhaḥ aśvarādhasau aśvarādhasaḥ
Accusativeaśvarādhasam aśvarādhasau aśvarādhasaḥ
Instrumentalaśvarādhasā aśvarādhobhyām aśvarādhobhiḥ
Dativeaśvarādhase aśvarādhobhyām aśvarādhobhyaḥ
Ablativeaśvarādhasaḥ aśvarādhobhyām aśvarādhobhyaḥ
Genitiveaśvarādhasaḥ aśvarādhasoḥ aśvarādhasām
Locativeaśvarādhasi aśvarādhasoḥ aśvarādhaḥsu

Compound aśvarādhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria