Declension table of ?aśvapūrṇā

Deva

FeminineSingularDualPlural
Nominativeaśvapūrṇā aśvapūrṇe aśvapūrṇāḥ
Vocativeaśvapūrṇe aśvapūrṇe aśvapūrṇāḥ
Accusativeaśvapūrṇām aśvapūrṇe aśvapūrṇāḥ
Instrumentalaśvapūrṇayā aśvapūrṇābhyām aśvapūrṇābhiḥ
Dativeaśvapūrṇāyai aśvapūrṇābhyām aśvapūrṇābhyaḥ
Ablativeaśvapūrṇāyāḥ aśvapūrṇābhyām aśvapūrṇābhyaḥ
Genitiveaśvapūrṇāyāḥ aśvapūrṇayoḥ aśvapūrṇānām
Locativeaśvapūrṇāyām aśvapūrṇayoḥ aśvapūrṇāsu

Adverb -aśvapūrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria