Declension table of ?aśvapūrṇa

Deva

NeuterSingularDualPlural
Nominativeaśvapūrṇam aśvapūrṇe aśvapūrṇāni
Vocativeaśvapūrṇa aśvapūrṇe aśvapūrṇāni
Accusativeaśvapūrṇam aśvapūrṇe aśvapūrṇāni
Instrumentalaśvapūrṇena aśvapūrṇābhyām aśvapūrṇaiḥ
Dativeaśvapūrṇāya aśvapūrṇābhyām aśvapūrṇebhyaḥ
Ablativeaśvapūrṇāt aśvapūrṇābhyām aśvapūrṇebhyaḥ
Genitiveaśvapūrṇasya aśvapūrṇayoḥ aśvapūrṇānām
Locativeaśvapūrṇe aśvapūrṇayoḥ aśvapūrṇeṣu

Compound aśvapūrṇa -

Adverb -aśvapūrṇam -aśvapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria