Declension table of ?aśvapūrṇa

Deva

MasculineSingularDualPlural
Nominativeaśvapūrṇaḥ aśvapūrṇau aśvapūrṇāḥ
Vocativeaśvapūrṇa aśvapūrṇau aśvapūrṇāḥ
Accusativeaśvapūrṇam aśvapūrṇau aśvapūrṇān
Instrumentalaśvapūrṇena aśvapūrṇābhyām aśvapūrṇaiḥ aśvapūrṇebhiḥ
Dativeaśvapūrṇāya aśvapūrṇābhyām aśvapūrṇebhyaḥ
Ablativeaśvapūrṇāt aśvapūrṇābhyām aśvapūrṇebhyaḥ
Genitiveaśvapūrṇasya aśvapūrṇayoḥ aśvapūrṇānām
Locativeaśvapūrṇe aśvapūrṇayoḥ aśvapūrṇeṣu

Compound aśvapūrṇa -

Adverb -aśvapūrṇam -aśvapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria