Declension table of ?aśvapucchaka

Deva

MasculineSingularDualPlural
Nominativeaśvapucchakaḥ aśvapucchakau aśvapucchakāḥ
Vocativeaśvapucchaka aśvapucchakau aśvapucchakāḥ
Accusativeaśvapucchakam aśvapucchakau aśvapucchakān
Instrumentalaśvapucchakena aśvapucchakābhyām aśvapucchakaiḥ aśvapucchakebhiḥ
Dativeaśvapucchakāya aśvapucchakābhyām aśvapucchakebhyaḥ
Ablativeaśvapucchakāt aśvapucchakābhyām aśvapucchakebhyaḥ
Genitiveaśvapucchakasya aśvapucchakayoḥ aśvapucchakānām
Locativeaśvapucchake aśvapucchakayoḥ aśvapucchakeṣu

Compound aśvapucchaka -

Adverb -aśvapucchakam -aśvapucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria