Declension table of ?aśvapriya

Deva

MasculineSingularDualPlural
Nominativeaśvapriyaḥ aśvapriyau aśvapriyāḥ
Vocativeaśvapriya aśvapriyau aśvapriyāḥ
Accusativeaśvapriyam aśvapriyau aśvapriyān
Instrumentalaśvapriyeṇa aśvapriyābhyām aśvapriyaiḥ aśvapriyebhiḥ
Dativeaśvapriyāya aśvapriyābhyām aśvapriyebhyaḥ
Ablativeaśvapriyāt aśvapriyābhyām aśvapriyebhyaḥ
Genitiveaśvapriyasya aśvapriyayoḥ aśvapriyāṇām
Locativeaśvapriye aśvapriyayoḥ aśvapriyeṣu

Compound aśvapriya -

Adverb -aśvapriyam -aśvapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria