Declension table of ?aśvaprapatanīyā

Deva

FeminineSingularDualPlural
Nominativeaśvaprapatanīyā aśvaprapatanīye aśvaprapatanīyāḥ
Vocativeaśvaprapatanīye aśvaprapatanīye aśvaprapatanīyāḥ
Accusativeaśvaprapatanīyām aśvaprapatanīye aśvaprapatanīyāḥ
Instrumentalaśvaprapatanīyayā aśvaprapatanīyābhyām aśvaprapatanīyābhiḥ
Dativeaśvaprapatanīyāyai aśvaprapatanīyābhyām aśvaprapatanīyābhyaḥ
Ablativeaśvaprapatanīyāyāḥ aśvaprapatanīyābhyām aśvaprapatanīyābhyaḥ
Genitiveaśvaprapatanīyāyāḥ aśvaprapatanīyayoḥ aśvaprapatanīyānām
Locativeaśvaprapatanīyāyām aśvaprapatanīyayoḥ aśvaprapatanīyāsu

Adverb -aśvaprapatanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria