Declension table of ?aśvaprapatanīya

Deva

NeuterSingularDualPlural
Nominativeaśvaprapatanīyam aśvaprapatanīye aśvaprapatanīyāni
Vocativeaśvaprapatanīya aśvaprapatanīye aśvaprapatanīyāni
Accusativeaśvaprapatanīyam aśvaprapatanīye aśvaprapatanīyāni
Instrumentalaśvaprapatanīyena aśvaprapatanīyābhyām aśvaprapatanīyaiḥ
Dativeaśvaprapatanīyāya aśvaprapatanīyābhyām aśvaprapatanīyebhyaḥ
Ablativeaśvaprapatanīyāt aśvaprapatanīyābhyām aśvaprapatanīyebhyaḥ
Genitiveaśvaprapatanīyasya aśvaprapatanīyayoḥ aśvaprapatanīyānām
Locativeaśvaprapatanīye aśvaprapatanīyayoḥ aśvaprapatanīyeṣu

Compound aśvaprapatanīya -

Adverb -aśvaprapatanīyam -aśvaprapatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria