Declension table of ?aśvaprapatanīya

Deva

MasculineSingularDualPlural
Nominativeaśvaprapatanīyaḥ aśvaprapatanīyau aśvaprapatanīyāḥ
Vocativeaśvaprapatanīya aśvaprapatanīyau aśvaprapatanīyāḥ
Accusativeaśvaprapatanīyam aśvaprapatanīyau aśvaprapatanīyān
Instrumentalaśvaprapatanīyena aśvaprapatanīyābhyām aśvaprapatanīyaiḥ aśvaprapatanīyebhiḥ
Dativeaśvaprapatanīyāya aśvaprapatanīyābhyām aśvaprapatanīyebhyaḥ
Ablativeaśvaprapatanīyāt aśvaprapatanīyābhyām aśvaprapatanīyebhyaḥ
Genitiveaśvaprapatanīyasya aśvaprapatanīyayoḥ aśvaprapatanīyānām
Locativeaśvaprapatanīye aśvaprapatanīyayoḥ aśvaprapatanīyeṣu

Compound aśvaprapatanīya -

Adverb -aśvaprapatanīyam -aśvaprapatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria