Declension table of ?aśvaprapatana

Deva

NeuterSingularDualPlural
Nominativeaśvaprapatanam aśvaprapatane aśvaprapatanāni
Vocativeaśvaprapatana aśvaprapatane aśvaprapatanāni
Accusativeaśvaprapatanam aśvaprapatane aśvaprapatanāni
Instrumentalaśvaprapatanena aśvaprapatanābhyām aśvaprapatanaiḥ
Dativeaśvaprapatanāya aśvaprapatanābhyām aśvaprapatanebhyaḥ
Ablativeaśvaprapatanāt aśvaprapatanābhyām aśvaprapatanebhyaḥ
Genitiveaśvaprapatanasya aśvaprapatanayoḥ aśvaprapatanānām
Locativeaśvaprapatane aśvaprapatanayoḥ aśvaprapataneṣu

Compound aśvaprapatana -

Adverb -aśvaprapatanam -aśvaprapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria