Declension table of ?aśvaprakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeaśvaprakāṇḍam aśvaprakāṇḍe aśvaprakāṇḍāni
Vocativeaśvaprakāṇḍa aśvaprakāṇḍe aśvaprakāṇḍāni
Accusativeaśvaprakāṇḍam aśvaprakāṇḍe aśvaprakāṇḍāni
Instrumentalaśvaprakāṇḍena aśvaprakāṇḍābhyām aśvaprakāṇḍaiḥ
Dativeaśvaprakāṇḍāya aśvaprakāṇḍābhyām aśvaprakāṇḍebhyaḥ
Ablativeaśvaprakāṇḍāt aśvaprakāṇḍābhyām aśvaprakāṇḍebhyaḥ
Genitiveaśvaprakāṇḍasya aśvaprakāṇḍayoḥ aśvaprakāṇḍānām
Locativeaśvaprakāṇḍe aśvaprakāṇḍayoḥ aśvaprakāṇḍeṣu

Compound aśvaprakāṇḍa -

Adverb -aśvaprakāṇḍam -aśvaprakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria