Declension table of ?aśvapraṇītā

Deva

FeminineSingularDualPlural
Nominativeaśvapraṇītā aśvapraṇīte aśvapraṇītāḥ
Vocativeaśvapraṇīte aśvapraṇīte aśvapraṇītāḥ
Accusativeaśvapraṇītām aśvapraṇīte aśvapraṇītāḥ
Instrumentalaśvapraṇītayā aśvapraṇītābhyām aśvapraṇītābhiḥ
Dativeaśvapraṇītāyai aśvapraṇītābhyām aśvapraṇītābhyaḥ
Ablativeaśvapraṇītāyāḥ aśvapraṇītābhyām aśvapraṇītābhyaḥ
Genitiveaśvapraṇītāyāḥ aśvapraṇītayoḥ aśvapraṇītānām
Locativeaśvapraṇītāyām aśvapraṇītayoḥ aśvapraṇītāsu

Adverb -aśvapraṇītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria