Declension table of ?aśvapraṇīta

Deva

NeuterSingularDualPlural
Nominativeaśvapraṇītam aśvapraṇīte aśvapraṇītāni
Vocativeaśvapraṇīta aśvapraṇīte aśvapraṇītāni
Accusativeaśvapraṇītam aśvapraṇīte aśvapraṇītāni
Instrumentalaśvapraṇītena aśvapraṇītābhyām aśvapraṇītaiḥ
Dativeaśvapraṇītāya aśvapraṇītābhyām aśvapraṇītebhyaḥ
Ablativeaśvapraṇītāt aśvapraṇītābhyām aśvapraṇītebhyaḥ
Genitiveaśvapraṇītasya aśvapraṇītayoḥ aśvapraṇītānām
Locativeaśvapraṇīte aśvapraṇītayoḥ aśvapraṇīteṣu

Compound aśvapraṇīta -

Adverb -aśvapraṇītam -aśvapraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria