Declension table of ?aśvapraṇīta

Deva

MasculineSingularDualPlural
Nominativeaśvapraṇītaḥ aśvapraṇītau aśvapraṇītāḥ
Vocativeaśvapraṇīta aśvapraṇītau aśvapraṇītāḥ
Accusativeaśvapraṇītam aśvapraṇītau aśvapraṇītān
Instrumentalaśvapraṇītena aśvapraṇītābhyām aśvapraṇītaiḥ aśvapraṇītebhiḥ
Dativeaśvapraṇītāya aśvapraṇītābhyām aśvapraṇītebhyaḥ
Ablativeaśvapraṇītāt aśvapraṇītābhyām aśvapraṇītebhyaḥ
Genitiveaśvapraṇītasya aśvapraṇītayoḥ aśvapraṇītānām
Locativeaśvapraṇīte aśvapraṇītayoḥ aśvapraṇīteṣu

Compound aśvapraṇīta -

Adverb -aśvapraṇītam -aśvapraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria