Declension table of ?aśvapota

Deva

MasculineSingularDualPlural
Nominativeaśvapotaḥ aśvapotau aśvapotāḥ
Vocativeaśvapota aśvapotau aśvapotāḥ
Accusativeaśvapotam aśvapotau aśvapotān
Instrumentalaśvapotena aśvapotābhyām aśvapotaiḥ aśvapotebhiḥ
Dativeaśvapotāya aśvapotābhyām aśvapotebhyaḥ
Ablativeaśvapotāt aśvapotābhyām aśvapotebhyaḥ
Genitiveaśvapotasya aśvapotayoḥ aśvapotānām
Locativeaśvapote aśvapotayoḥ aśvapoteṣu

Compound aśvapota -

Adverb -aśvapotam -aśvapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria