Declension table of ?aśvapoṣaka

Deva

MasculineSingularDualPlural
Nominativeaśvapoṣakaḥ aśvapoṣakau aśvapoṣakāḥ
Vocativeaśvapoṣaka aśvapoṣakau aśvapoṣakāḥ
Accusativeaśvapoṣakam aśvapoṣakau aśvapoṣakān
Instrumentalaśvapoṣakeṇa aśvapoṣakābhyām aśvapoṣakaiḥ aśvapoṣakebhiḥ
Dativeaśvapoṣakāya aśvapoṣakābhyām aśvapoṣakebhyaḥ
Ablativeaśvapoṣakāt aśvapoṣakābhyām aśvapoṣakebhyaḥ
Genitiveaśvapoṣakasya aśvapoṣakayoḥ aśvapoṣakāṇām
Locativeaśvapoṣake aśvapoṣakayoḥ aśvapoṣakeṣu

Compound aśvapoṣaka -

Adverb -aśvapoṣakam -aśvapoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria