Declension table of ?aśvapluta

Deva

NeuterSingularDualPlural
Nominativeaśvaplutam aśvaplute aśvaplutāni
Vocativeaśvapluta aśvaplute aśvaplutāni
Accusativeaśvaplutam aśvaplute aśvaplutāni
Instrumentalaśvaplutena aśvaplutābhyām aśvaplutaiḥ
Dativeaśvaplutāya aśvaplutābhyām aśvaplutebhyaḥ
Ablativeaśvaplutāt aśvaplutābhyām aśvaplutebhyaḥ
Genitiveaśvaplutasya aśvaplutayoḥ aśvaplutānām
Locativeaśvaplute aśvaplutayoḥ aśvapluteṣu

Compound aśvapluta -

Adverb -aśvaplutam -aśvaplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria