Declension table of ?aśvapeśasā

Deva

FeminineSingularDualPlural
Nominativeaśvapeśasā aśvapeśase aśvapeśasāḥ
Vocativeaśvapeśase aśvapeśase aśvapeśasāḥ
Accusativeaśvapeśasām aśvapeśase aśvapeśasāḥ
Instrumentalaśvapeśasayā aśvapeśasābhyām aśvapeśasābhiḥ
Dativeaśvapeśasāyai aśvapeśasābhyām aśvapeśasābhyaḥ
Ablativeaśvapeśasāyāḥ aśvapeśasābhyām aśvapeśasābhyaḥ
Genitiveaśvapeśasāyāḥ aśvapeśasayoḥ aśvapeśasānām
Locativeaśvapeśasāyām aśvapeśasayoḥ aśvapeśasāsu

Adverb -aśvapeśasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria