Declension table of ?aśvapastya

Deva

MasculineSingularDualPlural
Nominativeaśvapastyaḥ aśvapastyau aśvapastyāḥ
Vocativeaśvapastya aśvapastyau aśvapastyāḥ
Accusativeaśvapastyam aśvapastyau aśvapastyān
Instrumentalaśvapastyena aśvapastyābhyām aśvapastyaiḥ aśvapastyebhiḥ
Dativeaśvapastyāya aśvapastyābhyām aśvapastyebhyaḥ
Ablativeaśvapastyāt aśvapastyābhyām aśvapastyebhyaḥ
Genitiveaśvapastyasya aśvapastyayoḥ aśvapastyānām
Locativeaśvapastye aśvapastyayoḥ aśvapastyeṣu

Compound aśvapastya -

Adverb -aśvapastyam -aśvapastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria