Declension table of ?aśvaparaśu

Deva

MasculineSingularDualPlural
Nominativeaśvaparaśuḥ aśvaparaśū aśvaparaśavaḥ
Vocativeaśvaparaśo aśvaparaśū aśvaparaśavaḥ
Accusativeaśvaparaśum aśvaparaśū aśvaparaśūn
Instrumentalaśvaparaśunā aśvaparaśubhyām aśvaparaśubhiḥ
Dativeaśvaparaśave aśvaparaśubhyām aśvaparaśubhyaḥ
Ablativeaśvaparaśoḥ aśvaparaśubhyām aśvaparaśubhyaḥ
Genitiveaśvaparaśoḥ aśvaparaśvoḥ aśvaparaśūnām
Locativeaśvaparaśau aśvaparaśvoḥ aśvaparaśuṣu

Compound aśvaparaśu -

Adverb -aśvaparaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria