Declension table of ?aśvaparṇī

Deva

FeminineSingularDualPlural
Nominativeaśvaparṇī aśvaparṇyau aśvaparṇyaḥ
Vocativeaśvaparṇi aśvaparṇyau aśvaparṇyaḥ
Accusativeaśvaparṇīm aśvaparṇyau aśvaparṇīḥ
Instrumentalaśvaparṇyā aśvaparṇībhyām aśvaparṇībhiḥ
Dativeaśvaparṇyai aśvaparṇībhyām aśvaparṇībhyaḥ
Ablativeaśvaparṇyāḥ aśvaparṇībhyām aśvaparṇībhyaḥ
Genitiveaśvaparṇyāḥ aśvaparṇyoḥ aśvaparṇīnām
Locativeaśvaparṇyām aśvaparṇyoḥ aśvaparṇīṣu

Compound aśvaparṇi - aśvaparṇī -

Adverb -aśvaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria