Declension table of ?aśvaparṇā

Deva

FeminineSingularDualPlural
Nominativeaśvaparṇā aśvaparṇe aśvaparṇāḥ
Vocativeaśvaparṇe aśvaparṇe aśvaparṇāḥ
Accusativeaśvaparṇām aśvaparṇe aśvaparṇāḥ
Instrumentalaśvaparṇayā aśvaparṇābhyām aśvaparṇābhiḥ
Dativeaśvaparṇāyai aśvaparṇābhyām aśvaparṇābhyaḥ
Ablativeaśvaparṇāyāḥ aśvaparṇābhyām aśvaparṇābhyaḥ
Genitiveaśvaparṇāyāḥ aśvaparṇayoḥ aśvaparṇānām
Locativeaśvaparṇāyām aśvaparṇayoḥ aśvaparṇāsu

Adverb -aśvaparṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria