Declension table of ?aśvaparṇa

Deva

NeuterSingularDualPlural
Nominativeaśvaparṇam aśvaparṇe aśvaparṇāni
Vocativeaśvaparṇa aśvaparṇe aśvaparṇāni
Accusativeaśvaparṇam aśvaparṇe aśvaparṇāni
Instrumentalaśvaparṇena aśvaparṇābhyām aśvaparṇaiḥ
Dativeaśvaparṇāya aśvaparṇābhyām aśvaparṇebhyaḥ
Ablativeaśvaparṇāt aśvaparṇābhyām aśvaparṇebhyaḥ
Genitiveaśvaparṇasya aśvaparṇayoḥ aśvaparṇānām
Locativeaśvaparṇe aśvaparṇayoḥ aśvaparṇeṣu

Compound aśvaparṇa -

Adverb -aśvaparṇam -aśvaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria