Declension table of ?aśvaparṇa

Deva

MasculineSingularDualPlural
Nominativeaśvaparṇaḥ aśvaparṇau aśvaparṇāḥ
Vocativeaśvaparṇa aśvaparṇau aśvaparṇāḥ
Accusativeaśvaparṇam aśvaparṇau aśvaparṇān
Instrumentalaśvaparṇena aśvaparṇābhyām aśvaparṇaiḥ aśvaparṇebhiḥ
Dativeaśvaparṇāya aśvaparṇābhyām aśvaparṇebhyaḥ
Ablativeaśvaparṇāt aśvaparṇābhyām aśvaparṇebhyaḥ
Genitiveaśvaparṇasya aśvaparṇayoḥ aśvaparṇānām
Locativeaśvaparṇe aśvaparṇayoḥ aśvaparṇeṣu

Compound aśvaparṇa -

Adverb -aśvaparṇam -aśvaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria