Declension table of ?aśvapada

Deva

NeuterSingularDualPlural
Nominativeaśvapadam aśvapade aśvapadāni
Vocativeaśvapada aśvapade aśvapadāni
Accusativeaśvapadam aśvapade aśvapadāni
Instrumentalaśvapadena aśvapadābhyām aśvapadaiḥ
Dativeaśvapadāya aśvapadābhyām aśvapadebhyaḥ
Ablativeaśvapadāt aśvapadābhyām aśvapadebhyaḥ
Genitiveaśvapadasya aśvapadayoḥ aśvapadānām
Locativeaśvapade aśvapadayoḥ aśvapadeṣu

Compound aśvapada -

Adverb -aśvapadam -aśvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria