Declension table of ?aśvapad

Deva

MasculineSingularDualPlural
Nominativeaśvapāt aśvapādau aśvapādaḥ
Vocativeaśvapāt aśvapādau aśvapādaḥ
Accusativeaśvapādam aśvapādau aśvapādaḥ
Instrumentalaśvapadā aśvapādbhyām aśvapādbhiḥ
Dativeaśvapade aśvapādbhyām aśvapādbhyaḥ
Ablativeaśvapadaḥ aśvapādbhyām aśvapādbhyaḥ
Genitiveaśvapadaḥ aśvapādoḥ aśvapādām
Locativeaśvapadi aśvapādoḥ aśvapātsu

Compound aśvapat -

Adverb -aśvapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria