Declension table of ?aśvapāla

Deva

MasculineSingularDualPlural
Nominativeaśvapālaḥ aśvapālau aśvapālāḥ
Vocativeaśvapāla aśvapālau aśvapālāḥ
Accusativeaśvapālam aśvapālau aśvapālān
Instrumentalaśvapālena aśvapālābhyām aśvapālaiḥ aśvapālebhiḥ
Dativeaśvapālāya aśvapālābhyām aśvapālebhyaḥ
Ablativeaśvapālāt aśvapālābhyām aśvapālebhyaḥ
Genitiveaśvapālasya aśvapālayoḥ aśvapālānām
Locativeaśvapāle aśvapālayoḥ aśvapāleṣu

Compound aśvapāla -

Adverb -aśvapālam -aśvapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria