Declension table of ?aśvapāda

Deva

NeuterSingularDualPlural
Nominativeaśvapādam aśvapāde aśvapādāni
Vocativeaśvapāda aśvapāde aśvapādāni
Accusativeaśvapādam aśvapāde aśvapādāni
Instrumentalaśvapādena aśvapādābhyām aśvapādaiḥ
Dativeaśvapādāya aśvapādābhyām aśvapādebhyaḥ
Ablativeaśvapādāt aśvapādābhyām aśvapādebhyaḥ
Genitiveaśvapādasya aśvapādayoḥ aśvapādānām
Locativeaśvapāde aśvapādayoḥ aśvapādeṣu

Compound aśvapāda -

Adverb -aśvapādam -aśvapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria