Declension table of ?aśvapāda

Deva

MasculineSingularDualPlural
Nominativeaśvapādaḥ aśvapādau aśvapādāḥ
Vocativeaśvapāda aśvapādau aśvapādāḥ
Accusativeaśvapādam aśvapādau aśvapādān
Instrumentalaśvapādena aśvapādābhyām aśvapādaiḥ aśvapādebhiḥ
Dativeaśvapādāya aśvapādābhyām aśvapādebhyaḥ
Ablativeaśvapādāt aśvapādābhyām aśvapādebhyaḥ
Genitiveaśvapādasya aśvapādayoḥ aśvapādānām
Locativeaśvapāde aśvapādayoḥ aśvapādeṣu

Compound aśvapāda -

Adverb -aśvapādam -aśvapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria