Declension table of ?aśvapaṇya

Deva

MasculineSingularDualPlural
Nominativeaśvapaṇyaḥ aśvapaṇyau aśvapaṇyāḥ
Vocativeaśvapaṇya aśvapaṇyau aśvapaṇyāḥ
Accusativeaśvapaṇyam aśvapaṇyau aśvapaṇyān
Instrumentalaśvapaṇyena aśvapaṇyābhyām aśvapaṇyaiḥ aśvapaṇyebhiḥ
Dativeaśvapaṇyāya aśvapaṇyābhyām aśvapaṇyebhyaḥ
Ablativeaśvapaṇyāt aśvapaṇyābhyām aśvapaṇyebhyaḥ
Genitiveaśvapaṇyasya aśvapaṇyayoḥ aśvapaṇyānām
Locativeaśvapaṇye aśvapaṇyayoḥ aśvapaṇyeṣu

Compound aśvapaṇya -

Adverb -aśvapaṇyam -aśvapaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria