Declension table of ?aśvapa

Deva

MasculineSingularDualPlural
Nominativeaśvapaḥ aśvapau aśvapāḥ
Vocativeaśvapa aśvapau aśvapāḥ
Accusativeaśvapam aśvapau aśvapān
Instrumentalaśvapena aśvapābhyām aśvapaiḥ aśvapebhiḥ
Dativeaśvapāya aśvapābhyām aśvapebhyaḥ
Ablativeaśvapāt aśvapābhyām aśvapebhyaḥ
Genitiveaśvapasya aśvapayoḥ aśvapānām
Locativeaśvape aśvapayoḥ aśvapeṣu

Compound aśvapa -

Adverb -aśvapam -aśvapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria