Declension table of ?aśvapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeaśvapṛṣṭhā aśvapṛṣṭhe aśvapṛṣṭhāḥ
Vocativeaśvapṛṣṭhe aśvapṛṣṭhe aśvapṛṣṭhāḥ
Accusativeaśvapṛṣṭhām aśvapṛṣṭhe aśvapṛṣṭhāḥ
Instrumentalaśvapṛṣṭhayā aśvapṛṣṭhābhyām aśvapṛṣṭhābhiḥ
Dativeaśvapṛṣṭhāyai aśvapṛṣṭhābhyām aśvapṛṣṭhābhyaḥ
Ablativeaśvapṛṣṭhāyāḥ aśvapṛṣṭhābhyām aśvapṛṣṭhābhyaḥ
Genitiveaśvapṛṣṭhāyāḥ aśvapṛṣṭhayoḥ aśvapṛṣṭhānām
Locativeaśvapṛṣṭhāyām aśvapṛṣṭhayoḥ aśvapṛṣṭhāsu

Adverb -aśvapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria