Declension table of ?aśvapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeaśvapṛṣṭham aśvapṛṣṭhe aśvapṛṣṭhāni
Vocativeaśvapṛṣṭha aśvapṛṣṭhe aśvapṛṣṭhāni
Accusativeaśvapṛṣṭham aśvapṛṣṭhe aśvapṛṣṭhāni
Instrumentalaśvapṛṣṭhena aśvapṛṣṭhābhyām aśvapṛṣṭhaiḥ
Dativeaśvapṛṣṭhāya aśvapṛṣṭhābhyām aśvapṛṣṭhebhyaḥ
Ablativeaśvapṛṣṭhāt aśvapṛṣṭhābhyām aśvapṛṣṭhebhyaḥ
Genitiveaśvapṛṣṭhasya aśvapṛṣṭhayoḥ aśvapṛṣṭhānām
Locativeaśvapṛṣṭhe aśvapṛṣṭhayoḥ aśvapṛṣṭheṣu

Compound aśvapṛṣṭha -

Adverb -aśvapṛṣṭham -aśvapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria