Declension table of ?aśvapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeaśvapṛṣṭhaḥ aśvapṛṣṭhau aśvapṛṣṭhāḥ
Vocativeaśvapṛṣṭha aśvapṛṣṭhau aśvapṛṣṭhāḥ
Accusativeaśvapṛṣṭham aśvapṛṣṭhau aśvapṛṣṭhān
Instrumentalaśvapṛṣṭhena aśvapṛṣṭhābhyām aśvapṛṣṭhaiḥ aśvapṛṣṭhebhiḥ
Dativeaśvapṛṣṭhāya aśvapṛṣṭhābhyām aśvapṛṣṭhebhyaḥ
Ablativeaśvapṛṣṭhāt aśvapṛṣṭhābhyām aśvapṛṣṭhebhyaḥ
Genitiveaśvapṛṣṭhasya aśvapṛṣṭhayoḥ aśvapṛṣṭhānām
Locativeaśvapṛṣṭhe aśvapṛṣṭhayoḥ aśvapṛṣṭheṣu

Compound aśvapṛṣṭha -

Adverb -aśvapṛṣṭham -aśvapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria