Declension table of ?aśvanirṇijā

Deva

FeminineSingularDualPlural
Nominativeaśvanirṇijā aśvanirṇije aśvanirṇijāḥ
Vocativeaśvanirṇije aśvanirṇije aśvanirṇijāḥ
Accusativeaśvanirṇijām aśvanirṇije aśvanirṇijāḥ
Instrumentalaśvanirṇijayā aśvanirṇijābhyām aśvanirṇijābhiḥ
Dativeaśvanirṇijāyai aśvanirṇijābhyām aśvanirṇijābhyaḥ
Ablativeaśvanirṇijāyāḥ aśvanirṇijābhyām aśvanirṇijābhyaḥ
Genitiveaśvanirṇijāyāḥ aśvanirṇijayoḥ aśvanirṇijānām
Locativeaśvanirṇijāyām aśvanirṇijayoḥ aśvanirṇijāsu

Adverb -aśvanirṇijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria