Declension table of ?aśvanirṇij

Deva

MasculineSingularDualPlural
Nominativeaśvanirṇik aśvanirṇijau aśvanirṇijaḥ
Vocativeaśvanirṇik aśvanirṇijau aśvanirṇijaḥ
Accusativeaśvanirṇijam aśvanirṇijau aśvanirṇijaḥ
Instrumentalaśvanirṇijā aśvanirṇigbhyām aśvanirṇigbhiḥ
Dativeaśvanirṇije aśvanirṇigbhyām aśvanirṇigbhyaḥ
Ablativeaśvanirṇijaḥ aśvanirṇigbhyām aśvanirṇigbhyaḥ
Genitiveaśvanirṇijaḥ aśvanirṇijoḥ aśvanirṇijām
Locativeaśvanirṇiji aśvanirṇijoḥ aśvanirṇikṣu

Compound aśvanirṇik -

Adverb -aśvanirṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria