Declension table of ?aśvanadī

Deva

FeminineSingularDualPlural
Nominativeaśvanadī aśvanadyau aśvanadyaḥ
Vocativeaśvanadi aśvanadyau aśvanadyaḥ
Accusativeaśvanadīm aśvanadyau aśvanadīḥ
Instrumentalaśvanadyā aśvanadībhyām aśvanadībhiḥ
Dativeaśvanadyai aśvanadībhyām aśvanadībhyaḥ
Ablativeaśvanadyāḥ aśvanadībhyām aśvanadībhyaḥ
Genitiveaśvanadyāḥ aśvanadyoḥ aśvanadīnām
Locativeaśvanadyām aśvanadyoḥ aśvanadīṣu

Compound aśvanadi - aśvanadī -

Adverb -aśvanadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria