Declension table of ?aśvamukhī

Deva

FeminineSingularDualPlural
Nominativeaśvamukhī aśvamukhyau aśvamukhyaḥ
Vocativeaśvamukhi aśvamukhyau aśvamukhyaḥ
Accusativeaśvamukhīm aśvamukhyau aśvamukhīḥ
Instrumentalaśvamukhyā aśvamukhībhyām aśvamukhībhiḥ
Dativeaśvamukhyai aśvamukhībhyām aśvamukhībhyaḥ
Ablativeaśvamukhyāḥ aśvamukhībhyām aśvamukhībhyaḥ
Genitiveaśvamukhyāḥ aśvamukhyoḥ aśvamukhīnām
Locativeaśvamukhyām aśvamukhyoḥ aśvamukhīṣu

Compound aśvamukhi - aśvamukhī -

Adverb -aśvamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria