Declension table of ?aśvamohaka

Deva

MasculineSingularDualPlural
Nominativeaśvamohakaḥ aśvamohakau aśvamohakāḥ
Vocativeaśvamohaka aśvamohakau aśvamohakāḥ
Accusativeaśvamohakam aśvamohakau aśvamohakān
Instrumentalaśvamohakena aśvamohakābhyām aśvamohakaiḥ aśvamohakebhiḥ
Dativeaśvamohakāya aśvamohakābhyām aśvamohakebhyaḥ
Ablativeaśvamohakāt aśvamohakābhyām aśvamohakebhyaḥ
Genitiveaśvamohakasya aśvamohakayoḥ aśvamohakānām
Locativeaśvamohake aśvamohakayoḥ aśvamohakeṣu

Compound aśvamohaka -

Adverb -aśvamohakam -aśvamohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria