Declension table of ?aśvamiṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeaśvamiṣṭi_ā aśvamiṣṭi_e aśvamiṣṭi_āḥ
Vocativeaśvamiṣṭi_e aśvamiṣṭi_e aśvamiṣṭi_āḥ
Accusativeaśvamiṣṭi_ām aśvamiṣṭi_e aśvamiṣṭi_āḥ
Instrumentalaśvamiṣṭi_ayā aśvamiṣṭi_ābhyām aśvamiṣṭi_ābhiḥ
Dativeaśvamiṣṭi_āyai aśvamiṣṭi_ābhyām aśvamiṣṭi_ābhyaḥ
Ablativeaśvamiṣṭi_āyāḥ aśvamiṣṭi_ābhyām aśvamiṣṭi_ābhyaḥ
Genitiveaśvamiṣṭi_āyāḥ aśvamiṣṭi_ayoḥ aśvamiṣṭi_ānām
Locativeaśvamiṣṭi_āyām aśvamiṣṭi_ayoḥ aśvamiṣṭi_āsu

Adverb -aśvamiṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria