Declension table of ?aśvamiṣṭi

Deva

MasculineSingularDualPlural
Nominativeaśvamiṣṭiḥ aśvamiṣṭī aśvamiṣṭayaḥ
Vocativeaśvamiṣṭe aśvamiṣṭī aśvamiṣṭayaḥ
Accusativeaśvamiṣṭim aśvamiṣṭī aśvamiṣṭīn
Instrumentalaśvamiṣṭinā aśvamiṣṭibhyām aśvamiṣṭibhiḥ
Dativeaśvamiṣṭaye aśvamiṣṭibhyām aśvamiṣṭibhyaḥ
Ablativeaśvamiṣṭeḥ aśvamiṣṭibhyām aśvamiṣṭibhyaḥ
Genitiveaśvamiṣṭeḥ aśvamiṣṭyoḥ aśvamiṣṭīnām
Locativeaśvamiṣṭau aśvamiṣṭyoḥ aśvamiṣṭiṣu

Compound aśvamiṣṭi -

Adverb -aśvamiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria