Declension table of ?aśvamedhin

Deva

MasculineSingularDualPlural
Nominativeaśvamedhī aśvamedhinau aśvamedhinaḥ
Vocativeaśvamedhin aśvamedhinau aśvamedhinaḥ
Accusativeaśvamedhinam aśvamedhinau aśvamedhinaḥ
Instrumentalaśvamedhinā aśvamedhibhyām aśvamedhibhiḥ
Dativeaśvamedhine aśvamedhibhyām aśvamedhibhyaḥ
Ablativeaśvamedhinaḥ aśvamedhibhyām aśvamedhibhyaḥ
Genitiveaśvamedhinaḥ aśvamedhinoḥ aśvamedhinām
Locativeaśvamedhini aśvamedhinoḥ aśvamedhiṣu

Compound aśvamedhi -

Adverb -aśvamedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria