Declension table of ?aśvamedhikā

Deva

FeminineSingularDualPlural
Nominativeaśvamedhikā aśvamedhike aśvamedhikāḥ
Vocativeaśvamedhike aśvamedhike aśvamedhikāḥ
Accusativeaśvamedhikām aśvamedhike aśvamedhikāḥ
Instrumentalaśvamedhikayā aśvamedhikābhyām aśvamedhikābhiḥ
Dativeaśvamedhikāyai aśvamedhikābhyām aśvamedhikābhyaḥ
Ablativeaśvamedhikāyāḥ aśvamedhikābhyām aśvamedhikābhyaḥ
Genitiveaśvamedhikāyāḥ aśvamedhikayoḥ aśvamedhikānām
Locativeaśvamedhikāyām aśvamedhikayoḥ aśvamedhikāsu

Adverb -aśvamedhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria