Declension table of aśvamedhika

Deva

MasculineSingularDualPlural
Nominativeaśvamedhikaḥ aśvamedhikau aśvamedhikāḥ
Vocativeaśvamedhika aśvamedhikau aśvamedhikāḥ
Accusativeaśvamedhikam aśvamedhikau aśvamedhikān
Instrumentalaśvamedhikena aśvamedhikābhyām aśvamedhikaiḥ aśvamedhikebhiḥ
Dativeaśvamedhikāya aśvamedhikābhyām aśvamedhikebhyaḥ
Ablativeaśvamedhikāt aśvamedhikābhyām aśvamedhikebhyaḥ
Genitiveaśvamedhikasya aśvamedhikayoḥ aśvamedhikānām
Locativeaśvamedhike aśvamedhikayoḥ aśvamedhikeṣu

Compound aśvamedhika -

Adverb -aśvamedhikam -aśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria